Rig-Veda 2.019.01

SaṃhitāSāša-PāṭhaLabels    Parse
a.     ápāyi asya ándhaso mádāya      ápāyi asyá = ándhasaḥ } mádāya      M        ◡—◡   —◡   —◡—   ◡—◡   (11)
b.     mánīṣiṇaḥ suvānásya práyasaḥ      mánīṣiṇaḥ = suvānásya } práyasaḥ      M        ◡—◡—   ◡———   ◡◡—   (11)
c.     yásminn índraḥ pradívi vāvṛdhāná      yásmin índraḥ = pradívi vāvṛdhānáḥ      M        ——   ——   ◡◡◡   —◡—◡   (11)
d.     óko dadhé brahmaṇyántaš ca náraḥ      ókaḥ dadhé-_ = brahmaṇyántaḥ } ca náraḥ      M        ——   ◡—   ————   ◡   ◡—   (11)

Labels:M: genre M  
Aufrecht: ápāyy asyā́ndhaso mádāya mánīṣiṇaḥ suvānásya práyasaḥ
yásminn índraḥ pradívi vāvṛdhāná óko dadhé brahmaṇyántaš ca náraḥ
Pada-Pāṭha: apāyi | asya | andhasaḥ | madāya | manīṣiṇaḥ | suvānasya | prayasaḥ | yasm in | indraḥ | pra-divi | vavṛdhānaḥ | okaḥ | dadhe | brahmaṇyantaḥ | ca | naraḥ
Van Nooten & Holland (2nd ed.): ápāy<i> asy<a> <á>ndhaso mádāya mánīṣiṇaḥ suvānásya práyasaḥ
yásminn índraḥ pradívi vāvṛdhāná óko dadhé brahmaṇyántaš ca náraḥ [buggy OCR; check source]
Griffith: DRAUGHTS of this sweet juice have been drunk for rapture, of the wise Soma-presser's offered dainty,
Wherein, grown mighty in the days aforetime, Indra hath found delight, and men who worship.
Geldner: Ein Trunk ward getan von diesem Safte zur Berauschung, ihr Andächtigen, von dem ausgepressten Labetrank, an dem sich Indra vor alters gestärkt, an den er sich gewöhnt hat und ebenso die segensprechenden Männer. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search